Spirituality

Ganesha Ashtottara Sata Namavali

Ganesha Ashtottara Sata Namavali Om gajānanāya namaḥōṃ gaṇādhyakṣāya namaḥōṃ vighnārājāya namaḥōṃ vināyakāya namaḥōṃ dtvemāturāya namaḥōṃ dvimukhāya namaḥōṃ pramukhāya namaḥōṃ sumukhāya namaḥōṃ kṛtinē namaḥōṃ supradīpāya namaḥ (10) ōṃ sukhanidhayē namaḥōṃ surādhyakṣāya namaḥōṃ surārighnāya namaḥōṃ mahāgaṇapatayē namaḥōṃ mānyāya namaḥōṃ mahākālāya namaḥōṃ mahābalāya namaḥōṃ hērambāya namaḥōṃ lambajaṭharāya namaḥōṃ hrasvagrīvāya namaḥ (20) ōṃ mahōdarāya namaḥōṃ madōtkaṭāya namaḥōṃ mahāvīrāya namaḥōṃ …

Ganesha Ashtottara Sata Namavali Read More »

Shri Maha Ganesha Pancharatnam

Shri Maha Ganesha Pancharatnam Mudakaratta modakaṃ sada vimukti sadhakam ।kaladharavatamsakam vilasiloka raksakam ।anayakaika nayakaṃ vinasitebha daityakam ।natasubhasu nasakam namami taṃ vinayakam ॥ 1 ॥ natetarati bhikaram navoditarka bhasvaram ।namatsurari nirjaraṃ natadhikapaduddharam ।suresvaram nidhisvaraṃ gajesvaraṃ ganesvaram ।mahesvaram tamasraye paratparam nirantaram ॥ 2 ॥ samasta loka sankaram nirasta daitya kunjaram ।daretarodaram varaṃ varebha vaktramaksaram ।krpakaram ksamakaram mudakaram …

Shri Maha Ganesha Pancharatnam Read More »

Ganapati Prarthana Ghanapatham

Ganapati Prarthana Ghanapatham Om gananam tva ganapatigm havamahe kaaviṃ ka̍vī̠nāmu̍pa̠maśra̍vastamam । jyē̠ṣṭha̠rāja̠ṃ brahma̍ṇāṃ brahmaṇaspata̠ ā na̍ḥ śṛ̠ṇvannū̠tibhi̍ssīda̠ sāda̍nam ॥ praṇō̍ dē̠vī sara̍svatī̠ । vājē̍bhirvā̠jinī̍vatī । dhī̠nāma̍vi̠trya̍vatu ॥ ga̠ṇē̠śāya̍ namaḥ । sa̠rasva̠tyai namaḥ । śrī gu̠ru̠bhyō̠ namaḥ । hariḥ ōm ॥ ghanāpāṭhaḥ ga̠ṇānā̎ṃ tvā tvā ga̠ṇānā̎ṃ ga̠ṇānā̎ṃ tvā ga̠ṇapa̍tiṃ ga̠ṇapa̍tiṃ tvā ga̠ṇānā̎ṃ ga̠ṇānā̎ṃ tvā ga̠ṇapa̍tim ॥ …

Ganapati Prarthana Ghanapatham Read More »

Aditya Hrudayam

Aditya Hrudayam Tato yuddha parishrantam samare chintaya sthitam Ravanam chagrato drishtva yuddhaya samupasthitam……1 Daiva taishcha samagamya drashtu mabhya gato ranam Upagamya bravidramam agastyo bhagavan rishihi…2 Rama rama mahabaho shrinu guhyam sanatanam Yena sarvanarin vatsa samare vijayishyasi…3 Aditya-hridayam punyam sarva shatru-vinashanam Jayavaham japen-nityam akshayyam paramam shivam…4 Sarvamangala-mangalyam sarva papa pranashanam Chintashoka-prashamanam ayurvardhana-muttamam…5 Rashmi mantam samudyantam devasura-namaskritam …

Aditya Hrudayam Read More »

Brahmavaivarta Purana – Brahma Khandam Chapter 10

Brahma Khandam Chapter 10 Comparison between Casts and the relations Sauti said, “Bhrgu, Cyayana and Sukra happen to be the best of the intellectuals,. Kratu’s wife named Kriya gave birth to the sages known as Balakhilyas. О Saunaka, Brhaspati the best of the sages was bom of Angira, besides Utathya and Sambara. sakti was bom …

Brahmavaivarta Purana – Brahma Khandam Chapter 10 Read More »

15585

Sign up to receive the trending updates and tons of Health Tips

Join SeekhealthZ and never miss the latest health information

15856