Ganesha Kavacham

Ganesha Kavacham

ēṣōti chapalō daityān bālyēpi nāśayatyahō ।
agrē kiṃ karma kartēti na jānē munisattama ॥ 1 ॥

daityā nānāvidhā duṣṭāssādhu dēvadrumaḥ khalāḥ ।
atōsya kaṇṭhē kiñchittyaṃ rakṣāṃ sambaddhumarhasi ॥ 2 ॥

dhyāyēt siṃhagataṃ vināyakamamuṃ digbāhu mādyē yugē
trētāyāṃ tu mayūra vāhanamamuṃ ṣaḍbāhukaṃ siddhidam । ī
dvāparētu gajānanaṃ yugabhujaṃ raktāṅgarāgaṃ vibhuṃ turyē
tu dvibhujaṃ sitāṅgaruchiraṃ sarvārthadaṃ sarvadā ॥ 3 ॥

vināyaka śśikhāmpātu paramātmā parātparaḥ ।
atisundara kāyastu mastakaṃ sumahōtkaṭaḥ ॥ 4 ॥

lalāṭaṃ kaśyapaḥ pātu bhrūyugaṃ tu mahōdaraḥ ।
nayanē bālachandrastu gajāsyastyōṣṭha pallavau ॥ 5 ॥

jihvāṃ pātu gajakrīḍaśchubukaṃ girijāsutaḥ ।
vāchaṃ vināyakaḥ pātu dantān​​ rakṣatu durmukhaḥ ॥ 6 ॥

śravaṇau pāśapāṇistu nāsikāṃ chintitārthadaḥ ।
gaṇēśastu mukhaṃ pātu kaṇṭhaṃ pātu gaṇādhipaḥ ॥ 7 ॥

skandhau pātu gajaskandhaḥ stanē vighnavināśanaḥ ।
hṛdayaṃ gaṇanāthastu hērambō jaṭharaṃ mahān ॥ 8 ॥

dharādharaḥ pātu pārśvau pṛṣṭhaṃ vighnaharaśśubhaḥ ।
liṅgaṃ guhyaṃ sadā pātu vakratuṇḍō mahābalaḥ ॥ 9 ॥

gajakrīḍō jānu jaṅghō ūrū maṅgaḻakīrtimān ।
ēkadantō mahābuddhiḥ pādau gulphau sadāvatu ॥ 10 ॥

kṣipra prasādanō bāhu pāṇī āśāprapūrakaḥ ।
aṅguḻīścha nakhān pātu padmahastō rināśanaḥ ॥ 11 ॥

sarvāṅgāni mayūrēśō viśvavyāpī sadāvatu ।
anuktamapi yat sthānaṃ dhūmakētuḥ sadāvatu ॥ 12 ॥

āmōdastvagrataḥ pātu pramōdaḥ pṛṣṭhatōvatu ।
prāchyāṃ rakṣatu buddhīśa āgnēyyāṃ siddhidāyakaḥ ॥ 13 ॥

dakṣiṇasyāmumāputrō naiṛtyāṃ tu gaṇēśvaraḥ ।
pratīchyāṃ vighnahartā vyādvāyavyāṃ gajakarṇakaḥ ॥ 14 ॥

kaubēryāṃ nidhipaḥ pāyādīśānyāviśanandanaḥ ।
divāvyādēkadanta stu rātrau sandhyāsu yaḥvighnahṛt ॥ 15 ॥

rākṣasāsura bētāḻa graha bhūta piśāchataḥ ।
pāśāṅkuśadharaḥ pātu rajassattvatamassmṛtīḥ ॥ 16 ॥

jñānaṃ dharmaṃ cha lakṣmī cha lajjāṃ kīrtiṃ tathā kulam । ī
vapurdhanaṃ cha dhānyaṃ cha gṛhaṃ dārāssutānsakhīn ॥ 17 ॥

sarvāyudha dharaḥ pautrān mayūrēśō vatāt sadā ।
kapilō jānukaṃ pātu gajāśvān vikaṭōvatu ॥ 18 ॥

bhūrjapatrē likhitvēdaṃ yaḥ kaṇṭhē dhārayēt sudhīḥ ।
na bhayaṃ jāyatē tasya yakṣa rakṣaḥ piśāchataḥ ॥ 19 ॥

trisandhyaṃ japatē yastu vajrasāra tanurbhavēt ।
yātrākālē paṭhēdyastu nirvighnēna phalaṃ labhēt ॥ 20 ॥

yuddhakālē paṭhēdyastu vijayaṃ chāpnuyāddhruvam ।
māraṇōchchāṭanākarṣa stambha mōhana karmaṇi ॥ 21 ॥

saptavāraṃ japēdētaddanānāmēkaviṃśatiḥ ।
tattatphalamavāpnōti sādhakō nātra saṃśayaḥ ॥ 22 ॥

ēkaviṃśativāraṃ cha paṭhēttāvaddināni yaḥ ।
kārāgṛhagataṃ sadyō rājñāvadhyaṃ cha mōchayōt ॥ 23 ॥

rājadarśana vēḻāyāṃ paṭhēdētat trivārataḥ ।
sa rājānaṃ vaśaṃ nītvā prakṛtīścha sabhāṃ jayēt ॥ 24 ॥

idaṃ gaṇēśakavachaṃ kaśyapēna saviritam ।
mudgalāya cha tē nātha māṇḍavyāya maharṣayē ॥ 25 ॥

mahyaṃ sa prāha kṛpayā kavachaṃ sarva siddhidam ।
na dēyaṃ bhaktihīnāya dēyaṃ śraddhāvatē śubham ॥ 26 ॥

anēnāsya kṛtā rakṣā na bādhāsya bhavēt vyāchit ।
rākṣasāsura bētāḻa daitya dānava sambhavāḥ ॥ 27 ॥

॥ iti śrī gaṇēśapurāṇē śrī gaṇēśa kavachaṃ sampūrṇam ॥

15585

Sign up to receive the trending updates and tons of Health Tips

Join SeekhealthZ and never miss the latest health information

15856