Ganapati Atharva Sheersham

Ganapati Atharva Sheersham

॥ gaṇapatyatharvaśīr​ṣōpaniṣat (śrī gaṇēṣātharvaṣīr​ṣam) ॥

ōṃ bha̠draṃ karṇē̍bhiḥ śṛṇu̠yāma̍ dēvāḥ । bha̠draṃ pa̍śyēmā̠kṣabhi̠ryaja̍trāḥ । sthi̠rairaṅgai̎stuṣṭhu̠vāgṃ sa̍sta̠nūbhi̍ḥ । vyaśē̍ma dē̠vahi̍ta̠ṃ yadāyu̍ḥ । sva̠sti na̠ indrō̍ vṛ̠ddhaśra̍vāḥ । sva̠sti na̍ḥ pū̠ṣā vi̠śvavē̍dāḥ । sva̠sti na̠stārkṣyō̠ ari̍ṣṭanēmiḥ । sva̠sti nō̠ bṛha̠spati̍rdadhātu ॥

ōṃ śānti̠ḥ śānti̠ḥ śānti̍ḥ ॥

ōṃ nama̍stē ga̠ṇapa̍tayē । tvamē̠va pra̠tyakṣa̠ṃ tattva̍masi । tvamē̠va kē̠vala̠ṃ kartā̍’si । tvamē̠va kē̠vala̠ṃ dhartā̍’si । tvamē̠va kē̠vala̠ṃ hartā̍’si । tvamēva sarvaṃ khalvida̍ṃ brahmā̠si । tvaṃ sākṣādātmā̍’si ni̠tyam ॥ 1 ॥
ṛ̍taṃ va̠chmi । sa̍tyaṃ va̠chmi ॥ 2 ॥

a̠va tva̠ṃ mām । ava̍ va̠ktāram̎ । ava̍ śrō̠tāram̎ । ava̍ dā̠tāram̎ । ava̍ dhā̠tāram̎ । avānūchānama̍va śi̠ṣyam । ava̍ pa̠śchāttā̎t । ava̍ pu̠rastā̎t । avōtta̠rāttā̎t । ava̍ da̠kṣiṇāttā̎t । ava̍ chō̠rdhvāttā̎t । avādha̠rāttā̎t । sarvatō māṃ pāhi pāhi̍ sama̠ntāt ॥ 3 ॥

tvaṃ vāṅmaya̍stvaṃ chinma̠yaḥ । tvamānandamaya̍stvaṃ brahma̠mayaḥ । tvaṃ sachchidānandā’dvi̍tīyō̠’si । tvaṃ pra̠tyakṣa̠ṃ brahmā̍si । tvaṃ jñānamayō vijñāna̍mayō̠’si ॥ 4 ॥

sarvaṃ jagadidaṃ tva̍ttō jā̠yatē । sarvaṃ jagadidaṃ tva̍ttasti̠ṣṭhati । sarvaṃ jagadidaṃ tvayi laya̍mēṣya̠ti । sarvaṃ jagadidaṃ tvayi̍ pratyē̠ti । tvaṃ bhūmirāpō’nalō’ni̍lō na̠bhaḥ । tvaṃ chatvāri vā̎kpadā̠ni ॥ 5 ॥

tvaṃ gu̠ṇatra̍yātī̠taḥ । tvaṃ avasthātra̍yātī̠taḥ । tvaṃ dē̠hatra̍yātī̠taḥ । tvaṃ kā̠latra̍yātī̠taḥ । tvaṃ mūlādhārasthitō̍’si ni̠tyam । tvaṃ śaktitra̍yātma̠kaḥ । tvāṃ yōginō dhyāya̍nti ni̠tyam । tvaṃ brahmā tvaṃ viṣṇustvaṃ rudrastvamindrastvamagnistvaṃ vāyustvaṃ sūryastvaṃ chandramāstvaṃ brahma̠ bhūrbhuva̠ḥ svarōm ॥ 6 ॥

ga̠ṇādiṃ̎ pūrva̍muchchā̠rya̠ va̠rṇādī̎ṃ stadana̠ntaram । anusvāraḥ pa̍rata̠raḥ । ardhē̎mdula̠sitam । tārē̍ṇa ṛ̠ddham । etattava manu̍svarū̠pam । gakāraḥ pū̎rvarū̠pam । akārō madhya̍marū̠pam । anusvāraśchā̎mtyarū̠pam । bindurutta̍rarū̠pam । nāda̍ḥ sandhā̠nam । sagṃhi̍tā sa̠ndhiḥ । saiṣā gaṇē̍śavi̠dyā । gaṇa̍ka ṛ̠ṣiḥ । nichṛdgāya̍trīchCha̠ndaḥ । śrī mahāgaṇapati̍rdēvatā । ōṃ gaṃ ga̠ṇapa̍tayē namaḥ ॥ 7 ॥

ēkada̠ntāya̍ vi̠dmahē̍ vakratu̠ṇḍāya̍ dhīmahi ।
tannō̍ dantiḥ prachō̠dayā̎t ॥ 8 ॥

ēkada̠ntaṃ cha̍tur​ha̠sta̠ṃ pā̠śama̍ṅkuśa̠dhāri̍ṇam । rada̍ṃ cha̠ vara̍daṃ ha̠stai̠rbi̠bhrāṇa̍ṃ mūṣa̠kadhva̍jam । rakta̍ṃ la̠mbōda̍raṃ śū̠rpa̠karṇaka̍ṃ rakta̠vāsa̍sam । rakta̍ga̠ndhānu̍liptā̠ṅga̠ṃ ra̠ktapu̍ṣpaiḥ su̠pūji̍tam । bhaktā̍nu̠kampi̍naṃ dē̠va̠ṃ ja̠gatkā̍raṇa̠machyu̍tam । āvi̍rbhū̠taṃ cha̍ sṛ̠ṣṭyā̠dau̠ pra̠kṛtē̎ḥ puru̠ṣātpa̍ram । ēva̍ṃ dhyā̠yati̍ yō ni̠tya̠ṃ sa̠ yōgī̍ yōgi̠nāṃ va̍raḥ ॥ 9 ॥

namō vrātapatayē namō gaṇapatayē namaḥ pramathapatayē namastē’stu lambōdarāyaikadantāya vighnavināśinē śivasutāya śrīvaradamūrtayē̠
namaḥ ॥ 10 ॥

ētadatharvaśīr​ṣaṃ yō’dhī̠tē । sa brahmabhūyā̍ya ka̠lpatē । sa sarvavighnai̎rna bā̠dhyatē । sa sarvataḥ sukha̍mēdha̠tē । sa pañchamahāpāpā̎t pramu̠chyatē । sā̠yama̍dhīyā̠nō̠ divasakṛtaṃ pāpa̍ṃ nāśa̠yati । prā̠tara̍dhīyā̠nō̠ rātrikṛtaṃ pāpa̍ṃ nāśa̠yati । sāyaṃ prātaḥ pra̍yuñjā̠nō̠ pāpō’pā̍pō bha̠vati । dharmārthakāmamōkṣa̍ṃ cha vi̠ndati । idamatharvaśīr​ṣamaśiṣyāya̍ na dē̠yam । yō yadi mō̍hād dā̠syati sa pāpī̍yān bha̠vati । sahasrāvartanādyaṃ yaṃ kāma̍madhī̠tē । taṃ tamanē̍na sā̠dhayēt ॥ 11 ॥

anēna gaṇapatima̍bhiṣi̠ñchati । sa vā̍gmī bha̠vati । chaturthyāmana̍śnan ja̠pati sa vidyā̍vān bha̠vati । ityatharva̍ṇavā̠kyam । brahmādyā̠chara̍ṇaṃ vi̠dyānna bibhēti kadā̍chanē̠ti ॥ 12 ॥

yō dūrvāṅku̍rairya̠jati sa vaiśravaṇōpa̍mō bha̠vati । yō lā̍jairya̠jati sa yaśō̍vān bha̠vati । sa mēdhā̍vān bha̠vati । yō mōdakasahasrē̍ṇa ya̠jati sa vāñChitaphalama̍vāpnō̠ti । yaḥ sājya sami̍dbhirya̠jati sa sarvaṃ labhatē sa sa̍rvaṃ la̠bhatē ॥ 13 ॥

aṣṭau brāhmaṇān samyag grā̍hayi̠tvā sūryavarcha̍svī bha̠vati । sūryagrahē ma̍hāna̠dyāṃ pratimāsannidhau vā ja̠ptvā siddhama̍ntrō bha̠vati । mahāvighnā̎t pramu̠chyatē । mahādōṣā̎t pramu̠chyatē । mahāpāpā̎t pramu̠chyatē । mahāpratyavāyā̎t pramu̠chyatē । sa sarva̍vidbhavati sa sarva̍vidbha̠vati । ya ē̍vaṃ vē̠da । ityu̍pa̠niṣa̍t ॥ 14 ॥

ōṃ bha̠draṃ karṇē̍bhiḥ śṛṇu̠yāma̍ dēvāḥ । bha̠draṃ pa̍śyēmā̠kṣabhi̠ryaja̍trāḥ । sthi̠rairaṅgai̎stuṣṭhu̠vāgṃ sa̍sta̠nūbhi̍ḥ । vyaśē̍ma dē̠vahi̍ta̠ṃ yadāyu̍ḥ । sva̠sti na̠ indrō̍ vṛ̠ddhaśra̍vāḥ । sva̠sti na̍ḥ pū̠ṣā vi̠śvavē̍dāḥ । sva̠sti na̠stārkṣyō̠ ari̍ṣṭanēmiḥ । sva̠sti nō̠ bṛha̠spati̍rdadhātu ॥

ōṃ śānti̠ḥ śānti̠ḥ śānti̍ḥ ॥

15585

Sign up to receive the trending updates and tons of Health Tips

Join SeekhealthZ and never miss the latest health information

15856
Scroll to Top