Kanakadhara Stotram
vande vandāru mandāramindirānanda kandalaṃ
amandānanda sandoha bandhuraṃ sindhurānanam
aṅgaṃ hareḥ pulakabhūśhaṇamāśrayantī
bhṛṅgāṅganeva mukuḻābharaṇaṃ tamālam |
aṅgīkṛtākhila vibhūtirapāṅgalīlā
māṅgalyadāstu mama maṅgaḻadevatāyāḥ ‖ 1 ‖
mugdhā muhurvidadhatī vadane murāreḥ
prematrapāpraṇihitāni gatāgatāni |
mālādṛśormadhukarīva mahotpale yā
sā me śriyaṃ diśatu sāgara sambhavā yāḥ ‖ 2 ‖
āmīlitākśhamadhigyama mudā mukundam
ānandakandamanimeśhamanaṅga tantraṃ |
ākekarasthitakanīnikapakśhmanetraṃ
bhūtyai bhavanmama bhujaṅga śayāṅganā yāḥ ‖ 3 ‖
bāhvantare madhujitaḥ śritakaustubhe yā
hārāvaḻīva harinīlamayī vibhāti |
kāmapradā bhagavatoapi kaṭākśhamālā
kaḻyāṇamāvahatu me kamalālayā yāḥ ‖ 4 ‖
kālāmbudāḻi lalitorasi kaiṭabhāreḥ
dhārādhare sphurati yā taṭidaṅganeva |
mātussamastajagatāṃ mahanīyamūrtiḥ
bhadrāṇi me diśatu bhārgavanandanā yāḥ ‖ 5 ‖
prāptaṃ padaṃ prathamataḥ khalu yatprabhāvāt
māṅgalyabhāji madhumāthini manmathena |
mayyāpatettadiha mantharamīkśhaṇārthaṃ
mandālasaṃ cha makarālaya kanyakā yāḥ ‖ 6 ‖
viśvāmarendra pada vibhrama dānadakśham
ānandaheturadhikaṃ muravidviśhoapi |
īśhanniśhīdatu mayi kśhaṇamīkśhaṇārthaṃ
indīvarodara sahodaramindirā yāḥ ‖ 7 ‖
iśhṭā viśiśhṭamatayopi yayā dayārdra
dṛśhṭyā triviśhṭapapadaṃ sulabhaṃ labhante |
dṛśhṭiḥ prahṛśhṭa kamalodara dīptiriśhṭāṃ
puśhṭiṃ kṛśhīśhṭa mama puśhkara viśhṭarā yāḥ ‖ 8 ‖
dadyāddayānu pavano draviṇāmbudhārāṃ
asminnakiñchana vihaṅga śiśau viśhaṇṇe |
duśhkarmagharmamapanīya chirāya dūraṃ
nārāyaṇa praṇayinī nayanāmbuvāhaḥ ‖ 9 ‖
gīrdevateti garuḍadhvaja sundarīti
śākambarīti śaśiśekhara vallabheti |
sṛśhṭi sthiti praḻaya keḻiśhu saṃsthitāyai
tasyai namastribhuvanaika gurostaruṇyai ‖ 10 ‖
śrutyai namoastu śubhakarma phalaprasūtyai
ratyai namoastu ramaṇīya guṇārṇavāyai |
śaktyai namoastu śatapatra niketanāyai
puśhṭyai namoastu puruśhottama vallabhāyai ‖ 11 ‖
namoastu nāḻīka nibhānanāyai
namoastu dugdhodadhi janmabhūmyai |
namoastu somāmṛta sodarāyai
namoastu nārāyaṇa vallabhāyai ‖ 12 ‖
namoastu hemāmbuja pīṭhikāyai
namoastu bhūmaṇḍala nāyikāyai |
namoastu devādi dayāparāyai
namoastu śārṅgāyudha vallabhāyai ‖ 13 ‖
namoastu devyai bhṛgunandanāyai
namoastu viśhṇorurasi sthitāyai |
namoastu lakśhmyai kamalālayāyai
namoastu dāmodara vallabhāyai ‖ 14 ‖
namoastu kāntyai kamalekśhaṇāyai
namoastu bhūtyai bhuvanaprasūtyai |
namoastu devādibhirarchitāyai
namoastu nandātmaja vallabhāyai ‖ 15 ‖
sampatkarāṇi sakalendriya nandanāni
sāmrājya dānavibhavāni saroruhākśhi |
tvadvandanāni duritā haraṇodyatāni
māmeva mātaraniśaṃ kalayantu mānye ‖ 16 ‖
yatkaṭākśha samupāsanā vidhiḥ
sevakasya sakalārtha sampadaḥ |
santanoti vachanāṅga mānasaiḥ
tvāṃ murārihṛdayeśvarīṃ bhaje ‖ 17 ‖
sarasijanilaye sarojahaste
dhavaḻatamāṃśuka gandhamālyaśobhe |
bhagavati harivallabhe manoGYe
tribhuvanabhūtikarī prasīdamahyaṃ ‖ 18 ‖
digghastibhiḥ kanaka kumbhamukhāvasṛśhṭa
svarvāhinī vimalachārujalāplutāṅgīm |
prātarnamāmi jagatāṃ jananīmaśeśha
lokadhinātha gṛhiṇīmamṛtābdhiputrīṃ ‖ 19 ‖
kamale kamalākśha vallabhe tvaṃ
karuṇāpūra taraṅgitairapāṅgaiḥ |
avalokaya māmakiñchanānāṃ
prathamaṃ pātramakṛtimaṃ dayāyāḥ ‖ 20 ‖
devi prasīda jagadīśvari lokamātaḥ
kaḻyāṇagātri kamalekśhaṇa jīvanāthe |
dāridryabhītihṛdayaṃ śaraṇāgataṃ māṃ
ālokaya pratidinaṃ sadayairapāṅgaiḥ ‖ 21 ‖
stuvanti ye stutibhiramībhiranvahaṃ
trayīmayīṃ tribhuvanamātaraṃ ramāṃ |
guṇādhikā gurutura bhāgya bhāginaḥ
bhavanti te bhuvi budha bhāvitāśayāḥ ‖ 22 ‖
suvarṇadhārā stotraṃ yacChaṅkarāchārya nirmitaṃ
trisandhyaṃ yaḥ paṭhennityaṃ sa kuberasamo bhavet ‖