Spirituality

Madhurashtakam

Madhurashtakam Shree Krishna Madhurashtakam (श्री कृष्णमधुराष्टकम), composed by Sri Vallabhacharya (1478 A.D), is a unique stotra, describing the Sweetness of Lord Sri Krishna. Adharam madhuram vadanam madhuramNayanam madhuram hasitam madhuram ।Hrdayam madhuram gamanam madhuramMadhuradhipaterakhilam madhuram ॥ 1 ॥ Meaning: His lips are sweet, His face is sweet, His eyes are sweet, His smile is sweet, …

Madhurashtakam Read More »

Sri Mooka Pancha Sathi 5 Mandasmitha Satakam

Sri Mooka Pancha Sathi 5 Mandasmitha Satakam badhnīmō vayamañjaliṃ pratidinaṃ bandhachChidē dēhināṃkandarpāgamatantramūlaguravē kalyāṇakēlībhuvē ।kāmākṣyā ghanasārapuñjarajasē kāmadruhaśchakṣuṣāṃmandārastabakaprabhāmadamuṣē mandasmitajyōtiṣē ॥1॥ sadhrīchē navamallikāsumanasāṃ nāsāgramuktāmaṇē-rāchāryāya mṛṇālakāṇḍamahasāṃ naisargikāya dviṣē ।svardhunyā saha yudhvēna himaruchērardhāsanādhyāsinēkāmākṣyāḥ smitamañjarīdhavalimādvaitāya tasmai namaḥ ॥2॥ karpūradyutichāturīmatitarāmalpīyasīṃ kurvatīdaurbhāgyōdayamēva saṃvidadhatī dauṣākarīṇāṃ tviṣām ।kṣullānēva manōjñamallinikarānphullānapi vyañjatīkāmākṣyā mṛdulasmitāṃśulaharī kāmaprasūrastu mē ॥3॥ yā pīnastanamaṇḍalōpari lasatkarpūralēpāyatēyā nīlēkṣaṇarātrikāntitatiṣu jyōtsnāprarōhāyatē ।yā saundaryadhunītaraṅgatatiṣu vyālōlahaṃsāyatēkāmākṣyāḥ śiśirīkarōtu hṛdayaṃ sā …

Sri Mooka Pancha Sathi 5 Mandasmitha Satakam Read More »

Sri Mooka Pancha Sathi 4 Kataakshya Satakam

Sri Mooka Pancha Sathi 4 Kataakshya Satakam mōhāndhakāranivahaṃ vinihantumīḍēmūkātmanāmapi mahākavitāvadānyān ।śrīkāñchidēśaśiśirīkṛtijāgarūkānēkāmranāthataruṇīkaruṇāvalōkān ॥1॥ mātarjayanti mamatāgrahamōkṣaṇānimāhēndranīlaruchiśikṣaṇadakṣiṇāni ।kāmākṣi kalpitajagattrayarakṣaṇānitvadvīkṣaṇāni varadānavichakṣaṇāni ॥2॥ ānaṅgatantravidhidarśitakauśalānāmānandamandaparighūrṇitamantharāṇām ।tāralyamamba tava tāḍitakarṇasīmnāṃkāmākṣi khēlati kaṭākṣanirīkṣaṇānām ॥3॥ kallōlitēna karuṇārasavēllitēnakalmāṣitēna kamanīyamṛdusmitēna ।māmañchitēna tava kiñchana kuñchitēnakāmākṣi tēna śiśirīkuru vīkṣitēna ॥4॥ sāhāyyakaṃ gatavatī muhurarjanasyamandasmitasya paritōṣitabhīmachētāḥ ।kāmākṣi pāṇḍavachamūriva tāvakīnākarṇāntikaṃ chalati hanta kaṭākṣalakṣmīḥ ॥5॥ astaṃ kṣaṇānnayatu mē paritāpasūryamānandachandramasamānayatāṃ prakāśam ।kālāndhakārasuṣumāṃ kalayandigantēkāmākṣi kōmalakaṭākṣaniśāgamastē …

Sri Mooka Pancha Sathi 4 Kataakshya Satakam Read More »

Sri Mooka Pancha Sathi 3 Stuti Satakam

Sri Mooka Pancha Sathi 3 Stuti Satakam pāṇḍityaṃ paramēśvari stutividhau naivāśrayantē girāṃvairiñchānyapi gumphanāni vigaladgarvāṇi śarvāṇi tē ।stōtuṃ tvāṃ pariphullanīlanalinaśyāmākṣi kāmākṣi māṃvāchālīkurutē tathāpi nitarāṃ tvatpādasēvādaraḥ ॥1॥ tāpiñChastabakatviṣē tanubhṛtāṃ dāridryamudrādviṣēsaṃsārākhyatamōmuṣē puraripōrvāmāṅkasīmājuṣē ।kampātīramupēyuṣē kavayatāṃ jihvākuṭīṃ jagmuṣēviśvatrāṇapuṣē namō’stu satataṃ tasmai parañjyōtiṣē ॥2॥ yē sandhyāruṇayanti śaṅkarajaṭākāntārachanrārbhakaṃsindūranti cha yē purandaravadhūsīmantasīmāntarē ।puṇya.ṃ yē paripakkayanti bhajatāṃ kāñchīpurē māmamīpāyāsuḥ paramēśvarapraṇayinīpādōdbhavāḥ pāṃsavaḥ ॥3॥ kāmāḍambarapūrayā śaśiruchā …

Sri Mooka Pancha Sathi 3 Stuti Satakam Read More »

Sri Mooka Pancha Sathi 2 Padaravinda Satakam

Sri Mooka Pancha Sathi 2 Padaravinda Satakam Mahimnah Panthanam MadanaparipanthipranayiniPrabhurnirnetum te bhavati yatamanopi katamah ।Tathapi srikanchivihrtirasike kopi manasoVipakastvatpadastutividhisu jalpakayati mam ॥1॥ Galagrahi paurandarapuravanipallavaruchamDhrtapathamyanamarunamahasamadimaguruh ।Samindhe bandhukastabakasahayudhva disi disiPrasarpankamaksyascharanakirnanamarunima ॥2॥ marālīnāṃ yānābhyasanakalanāmūlaguravēdaridrāṇāṃ trāṇavyatikarasurōdyānataravē ।tamaskāṇḍaprauḍhiprakaṭanatiraskārapaṭavējanō’yaṃ kāmākṣyāścharaṇanalināya spṛhayatē ॥3॥ vahantī saindūrīṃ saraṇimavanamrāmarapuRī-purandhrīsīmantē kavikamalabālārkasuṣamā ।trayīsīmantinyāḥ stanataṭanichōlāruṇapaṭīvibhāntī kāmākṣyāḥ padanalinakāntirvijayatē ॥4॥ praṇamrībhūtasya praṇayakalahatrastamanasaḥsmarārātēśchūḍāviyati gṛhamēdhī himakaraḥ ।yayōḥ sāndhyāṃ kāntiṃ vahati suṣamābhiścharaṇayōḥtayōrmē kāmākṣyā hṛdayamapatandraṃ …

Sri Mooka Pancha Sathi 2 Padaravinda Satakam Read More »

Sri Mooka Pancha Sathi 1 Aarya Satakam

Sri Mooka Pancha Sathi 1 Aarya Satakam kāraṇaparachidrūpā kāñchīpurasīmni kāmapīṭhagatā ।kāchana viharati karuṇā kāśmīrastabakakōmalāṅgalatā ॥1॥ kañchana kāñchīnilayaṃ karadhṛtakōdaṇḍabāṇasṛṇipāśam ।kaṭhinastanabharanamraṃ kaivalyānandakandamavalambē ॥2॥ chintitaphalaparipōṣaṇachintāmaṇirēva kāñchinilayā mē ।chiratarasucharitasulabhā chittaṃ śiśirayatu chitsukhādhārā ॥3॥ kuṭilakachaṃ kaṭhinakuchaṃ kundasmitakānti kuṅkumachChāyam ।kurutē vihṛtiṃ kāñchyāṃ kulaparvatasārvabhaumasarvasvam ॥4॥ pañchaśaraśāstrabōdhanaparamāchāryēṇa dṛṣṭipātēna ।kāñchīsīmni kumārī kāchana mōhayati kāmajētāram ॥5॥ parayā kāñchīpurayā parvataparyāyapīnakuchabharayā ।paratantrā vayamanayā paṅkajasabrahmachārilōchanayā ॥6॥ aiśvaryamindumaulēraikatmyaprakṛti kāñchimadhyagatam …

Sri Mooka Pancha Sathi 1 Aarya Satakam Read More »

15585

Sign up to receive the trending updates and tons of Health Tips

Join SeekhealthZ and never miss the latest health information

15856