Spirituality

Ganga Stotram

Ganga Stotram dēvi! surēśvari! bhagavati! gaṅgē tribhuvanatāriṇi taraḻataraṅgē ।śaṅkaramauḻivihāriṇi vimalē mama matirāstāṃ tava padakamalē ॥ 1 ॥ bhāgīrathisukhadāyini mātastava jalamahimā nigamē khyātaḥ ।nāhaṃ jānē tava mahimānaṃ pāhi kṛpāmayi māmajñānam ॥ 2 ॥ haripadapādyataraṅgiṇi gaṅgē himavidhumuktādhavaḻataraṅgē ।dūrīkuru mama duṣkṛtibhāraṃ kuru kṛpayā bhavasāgarapāram ॥ 3 ॥ tava jalamamalaṃ yēna nipītaṃ paramapadaṃ khalu tēna gṛhītam ।mātargaṅgē tvayi yō …

Ganga Stotram Read More »

Sri Vighneshvara Ashtottara Sata Namavali

Sri Vighneshvara Ashtottara Sata Namavali ōṃ vināyakāya namaḥōṃ vighnarājāya namaḥōṃ gaurīputrāya namaḥōṃ gaṇēśvarāya namaḥōṃ skandāgrajāya namaḥōṃ avyayāya namaḥōṃ pūtāya namaḥōṃ dakṣāya namaḥōṃ adhyakṣāya namaḥōṃ dvijapriyāya namaḥ (10) ōṃ agnigarbhachChidē namaḥōṃ indraśrīpradāya namaḥōṃ vāṇīpradāya namaḥōṃ avyayāya namaḥōṃ sarvasiddhipradāya namaḥōṃ śarvatanayāya namaḥōṃ śarvarīpriyāya namaḥōṃ sarvātmakāya namaḥōṃ sṛṣṭikartrē namaḥōṃ dēvāya namaḥ (20) ōṃ anēkārchitāya namaḥōṃ śivāya namaḥōṃ śuddhāya …

Sri Vighneshvara Ashtottara Sata Namavali Read More »

Vatapi Ganapatim Bhajeham

Vatapi Ganapatim Bhajeham rāgam: haṃsadhvani (sa, ri2, ga3, pa, ni3, sa) vātāpi gaṇapatiṃ bhajē’haṃvāraṇāśyaṃ varapradaṃ śrī । bhūtādi saṃsēvita charaṇaṃbhūta bhautika prapañcha bharaṇam ।vītarāgiṇaṃ vinuta yōginaṃviśvakāraṇaṃ vighnavāraṇam । purā kumbha sambhava munivaraprapūjitaṃ trikōṇa madhyagataṃmurāri pramukhādyupāsitaṃmūlādhāra kṣētrasthitam । parādi chatvāri vāgātmakaṃpraṇava svarūpa vakratuṇḍaṃnirantaraṃ nikhila chandrakhaṇḍaṃnijavāmakara vidrutēkṣukhaṇḍam । karāmbuja pāśa bījāpūraṃkaluṣavidūraṃ bhūtākāraṃharādi guruguha tōṣita bimbaṃhaṃsadhvani bhūṣita hērambam …

Vatapi Ganapatim Bhajeham Read More »

Ganesha Bhujanga Stotram

Ganesha Bhujanga Stotram raṇatkṣudraghaṇṭāninādābhirāmaṃchalattāṇḍavōddaṇḍavatpadmatālam ।lasattundilāṅgōparivyālahāraṃgaṇādhīśamīśānasūnuṃ tamīḍē ॥ 1 ॥ dhvanidhvaṃsavīṇālayōllāsivaktraṃsphurachChuṇḍadaṇḍōllasadbījapūram ।galaddarpasaugandhyalōlālimālaṃgaṇādhīśamīśānasūnuṃ tamīḍē ॥ 2 ॥ prakāśajjapāraktaratnaprasūna-pravālaprabhātāruṇajyōtirēkam ।pralambōdaraṃ vakratuṇḍaikadantaṃgaṇādhīśamīśānasūnuṃ tamīḍē ॥ 3 ॥ vichitrasphuradratnamālākirīṭaṃkirīṭōllasachchandrarēkhāvibhūṣam ।vibhūṣaikabhūṣaṃ bhavadhvaṃsahētuṃgaṇādhīśamīśānasūnuṃ tamīḍē ॥ 4 ॥ udañchadbhujāvallarīdṛśyamūlō-chchaladbhrūlatāvibhramabhrājadakṣam ।marutsundarīchāmaraiḥ sēvyamānaṃgaṇādhīśamīśānasūnuṃ tamīḍē ॥ 5 ॥ sphuranniṣṭhurālōlapiṅgākṣitāraṃkṛpākōmalōdāralīlāvatāram ।kalābindugaṃ gīyatē yōgivaryai-rgaṇādhīśamīśānasūnuṃ tamīḍē ॥ 6 ॥ yamēkākṣaraṃ nirmalaṃ nirvikalpaṃguṇātītamānandamākāraśūnyam ।paraṃ pāramōṅkāramāmnāyagarbhaṃvadanti pragalbhaṃ purāṇaṃ tamīḍē ॥ 7 ॥ …

Ganesha Bhujanga Stotram Read More »

Ganesha Dwadashanama Stotram

Ganesha Dwadashanama Stotram śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ chaturbhujam ।prasannavadanaṃ dhyāyētsarvavighnōpaśāntayēḥ ॥ 1 ॥ abhīpsitārtha sidhyarthaṃ pūjitō yaḥ surāsuraiḥ ।sarvavighnaharastasmai gaṇādhipatayē namaḥ ॥ 2 ॥ gaṇānāmadhipaśchaṇḍō gajavaktrastrilōchanaḥ ।prasannō bhava mē nityaṃ varadātarvināyaka ॥ 3 ॥ sumukhaśchaikadantaścha kapilō gajakarṇakaḥ ।lambōdaraścha vikaṭō vighnanāśō vināyakaḥ ॥ 4 ॥ dhūmrakēturgaṇādhyakṣō phālachandrō gajānanaḥ ।dvādaśaitāni nāmāni gaṇēśasya tu yaḥ paṭhēt ॥ 5 ॥ …

Ganesha Dwadashanama Stotram Read More »

Sri Maha Ganapati Sahasranama Stotram

Sri Maha Ganapati Sahasranama Stotram muniruvāchakathaṃ nāmnāṃ sahasraṃ taṃ gaṇēśa upadiṣṭavān ।śivadaṃ tanmamāchakṣva lōkānugrahatatpara ॥ 1 ॥ brahmōvāchadēvaḥ pūrvaṃ purārātiḥ puratrayajayōdyamē ।anarchanādgaṇēśasya jātō vighnākulaḥ kila ॥ 2 ॥ manasā sa vinirdhārya dadṛśē vighnakāraṇam ।mahāgaṇapatiṃ bhaktyā samabhyarchya yathāvidhi ॥ 3 ॥ vighnapraśamanōpāyamapṛchChadapariśramam ।santuṣṭaḥ pūjayā śambhōrmahāgaṇapatiḥ svayam ॥ 4 ॥ sarvavighnapraśamanaṃ sarvakāmaphalapradam ।tatastasmai svayaṃ nāmnāṃ sahasramidamabravīt ॥ …

Sri Maha Ganapati Sahasranama Stotram Read More »

Ganesha Mangalashtakam

Ganesha Mangalashtakam gajānanāya gāṅgēyasahajāya sadātmanē ।gaurīpriya tanūjāya gaṇēśāyāstu maṅgaḻam ॥ 1 ॥ nāgayajñōpavīdāya natavighnavināśinē ।nandyādi gaṇanāthāya nāyakāyāstu maṅgaḻam ॥ 2 ॥ ibhavaktrāya chēndrādi vanditāya chidātmanē ।īśānaprēmapātrāya nāyakāyāstu maṅgaḻam ॥ 3 ॥ sumukhāya suśuṇḍāgrāt-kṣiptāmṛtaghaṭāya cha ।surabṛnda niṣēvyāya chēṣṭadāyāstu maṅgaḻam ॥ 4 ॥ chaturbhujāya chandrārdhavilasanmastakāya cha ।charaṇāvanatānantatāraṇāyāstu maṅgaḻam ॥ 5 ॥ vakratuṇḍāya vaṭavē vanyāya varadāya cha ।virūpākṣa …

Ganesha Mangalashtakam Read More »

15585

Sign up to receive the trending updates and tons of Health Tips

Join SeekhealthZ and never miss the latest health information

15856